॥ श्री सूर्यमण्डलाष्टकम् ॥ Surya MandalaAshtakam





नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूती स्थिति नाश हेतवे।
त्रयीमयाय त्रिगुणात्म धारिणे विरञ्चि नारायण शङ्करात्मन्‌॥ १॥
namaḥ savitre jagadekacakṣuṣe jagatprasūtī sthiti nāśa hetave |
trayīmayāya triguṇātma dhāriṇe virañci nārāyaṇa śaṅkarātman || 1||

यन्मण्डलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादि रूपम्‌।
दारिद्र्य दुखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम्‌॥ २॥
yanmaṇḍalaṁ dīptikaraṁ viśālaṁ ratnaprabhaṁ tīvramanādi rūpam |
dāridrya dukhakṣayakāraṇaṁ ca punātu māṁ tatsaviturvareṇyam || 2||


यन्मण्डलं देव गणैः सुपूजितं विप्रैः स्तुतं भावनमुक्ति कोविदम्‌।
तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम्‌॥ ३॥
yanmaṇḍalaṁ deva gaṇaiḥ supūjitaṁ vipraiḥ stutaṁ bhāvanamukti kovidam |
taṁ devadevaṁ praṇamāmi sūryaṁ punātu māṁ tatsaviturvareṇyam || 3||


यन्मण्डलं ज्ञान घनं त्वगम्यं त्रैलोक्य पूज्यं त्रिगुणात्म रूपम्‌।
समस्त तेजोमय दिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यम्‌॥ ४॥
yanmaṇḍalaṁ jñāna ghanaṁ tvagamyaṁ trailokya pūjyaṁ triguṇātma rūpam |
samasta tejomaya divyarūpaṁ punātu māṁ tatsaviturvareṇyam || 4||



यन्मण्डलं गुढ़मति प्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम्‌।
यत्सर्व पाप क्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम्‌॥ ५॥
yanmaṇḍalaṁ guṛhamati prabodhaṁ dharmasya vṛddhiṁ kurute janānām |
yatsarva pāpa kṣayakāraṇaṁ ca punātu māṁ tatsaviturvareṇyam || 5||


यन्मण्डलं व्याधि विनाश दक्षं यदृग्यजुः सामसु संप्रगीतम्‌।
प्रकाशितं येन भूर्भुवः स्वः पुनातु मां तत्सवितुर्वरेण्यम्‌॥ ६॥
yanmaṇḍalaṁ vyādhi vināśa dakṣaṁ yadṛgyajuḥ sāmasu saṁpragītam |
prakāśitaṁ yena bhūrbhuvaḥ svaḥ punātu māṁ tatsaviturvareṇyam || 6||


यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारण सिद्ध सङ्घाः।
यद्योगिनो योगजुषां च सङ्घाः पुनातु मां तत्सवितुर्वरेण्यम्‌॥ ७॥
yanmaṇḍalaṁ vedavido vadanti gāyanti yaccāraṇa siddha saṅghāḥ |
yadyogino yogajuṣāṁ ca saṅghāḥ punātu māṁ tatsaviturvareṇyam || 7||

यन्मण्डलं सर्वजनेषु पूजितं ज्योतिश्चकुर्यादिह मर्त्यलोके।
यत्कालकल्प क्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम्‌॥ ८॥
yanmaṇḍalaṁ sarvajaneṣu pūjitaṁ jyotiścakuryādiha martyaloke |
yatkālakalpa kṣayakāraṇaṁ ca punātu māṁ tatsaviturvareṇyam || 8||

यन्मण्डलं विश्वसृजं प्रसीदमुत्पत्तिरक्षा प्रलय प्रगल्भम्‌।
यस्मिञ्जगत्संहरतेऽखिलं च पुनातु मां तत्सवितुर्वरेण्यम्‌॥ ९॥
yanmaṇḍalaṁ viśvasṛjaṁ prasīdamutpattirakṣā pralaya pragalbham |
yasmiñjagatsaṁharate’khilaṁ ca punātu māṁ tatsaviturvareṇyam || 9||

यन्मण्डलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्धतत्त्वम्‌।
सूक्ष्मान्तरैर्योगपथानुगम्ये पुनातु मां तत्सवितुर्वरेण्यम्‌॥ १०॥
yanmaṇḍalaṁ sarvagatasya viṣṇorātmā paraṁ dhāma viśuddhatattvam |
sūkṣmāntarairyogapathānugamye punātu māṁ tatsaviturvareṇyam || 10||

यन्मण्डलं वेदविदोपगीतं यद्योगिनां योग पथानुगम्यम्‌।
तत्सर्व वेदं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम्‌॥ १२॥
yanmaṇḍalaṁ vedavidopagītaṁ yadyogināṁ yoga pathānugamyam |
tatsarva vedaṁ praṇamāmi sūryaṁ punātu māṁ tatsaviturvareṇyam || 12||

Shree Surya Dev श्री सूर्यमण्डलाष्टकम् Surya MandalaAshtakam

Surya MandalaAshtakam stotram lyrics
Surya MandalaAshtakam stotram meaning


Share:

कोई टिप्पणी नहीं: