सुर्य वंदना व सुर्यनमस्कार





सुर्य वंदना:
आदिदेव। नमस्तुभ्यं प्रसीद मम भास्कर।
दिवाकर। नमस्तुभ्यं प्रभाकर नमोस्तुsते॥

सुर्यनमस्कार
ॐ मित्राय नमः।
ॐ रवये नमः।
ॐ सूर्याय नमः।
ॐ भानवे नमः।
ॐ खगय नमः।
ॐ पुष्णे नमः।
ॐ हिरण्यगर्भाय नमः।
ॐ मारिचाये नमः।
ॐ आदित्याय नमः।
ॐ सावित्रे नमः।
ॐ अर्काय नमः।
ॐ भास्कराय नमः।

सुर्यनमस्कार  फलश्रुती
आदितस्य नमस्कारं ये कुर्वन्ति दिने दिने।
जन्मजन्मान्तरसहस्त्रेषु दारिद्र्यं नोपजायते॥

ब्रह्मतत्व प्रार्थना
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥

दीर्घायुष्यासाठीची प्रार्थना
ॐ भद्रं कर्णेभि: शृणुयाम देवा:।
भद्रं पश्येमाक्षभिर्यजत्रा:॥
स्थिरैरग्ङैस्तुष्टुवांसस्तनुभि:।
व्यशेम देवहितं यदायु:॥

कल्याण होण्यासाठीची प्रार्थना
स्वस्ति न इंद्रो वृद्धश्रवा:।
स्वस्ति नः पूषा विश्ववेदा:॥
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि:।
स्वस्ति नो बृहस्पतिर्दधातु॥

सरस्वतीची प्रार्थना
प्रणोदेवी सरस्वती वाजेभिर्वाजिनीवती।
धीनामवित्र्यवतु॥१॥
चोदयित्रि सूनृतानां चेतंती सुमतीनाम्।
यज्ञं दधे सरस्वती॥२॥
महो अर्णः सरस्वती प्रचेतयति केतुना।
धियो विश्वा विराजती॥३॥

आत्मउद्धारासाठीची प्रार्थना
असतो मा सत् गमय। तमसो मा ज्योतिर्गमय।
मृत्योर्माsमृतं गमय।
ॐ शांति: शांति: शांति:॥


Share: